Lyrics

श्रीबादरायणिरुवाच || एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम || श्रीगजेन्द्र उवाच || ओं नमो भगवते तस्मै यत एतच्चिदात्मकम पुरुषायादिबीजाय परेशायाभिधीमहि || यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम || यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः || कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः || न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु || दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः || न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति || तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये अरूपायोरुरूपाय नम आश्चर्यकर्मणे || नम आत्मप्रदीपाय साक्षिणे परमात्मने नमो गिरां विदूराय मनसश्चेतसामपि || सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता नमः कैवल्यनाथाय निर्वाणसुखसंविदे || नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च || क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः || सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे असता च्छाययोक्ताय सदाभासाय ते नमः || नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय || गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि || मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते || आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय || यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम || एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः || तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे || यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः नामरूपविभेदेन फल्ग्व्या च कलया कृताः || यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः || स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्ढो न पुमान्न जन्तुः नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः || जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम || सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम || योगरन्धितकर्माणो हृदि योगविभाविते योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम || नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने || नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम || श्रीशुक उवाच || एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः नैते यदोपससृपुर्निखिलात्मकत्वात तत्राखिलामरमयो हरिराविरासीत || तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः छन्दोमयेन गरुडेन समुह्यमानश चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः || सोऽन्तःसरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान नारायणाखिलगुरो भगवन्नमस्ते || तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमूमुचदुच्छ्रियाणाम ||
Writer(s): Promod Shanker Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out